A 83-25 Anubhavapañcaka

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 83/25
Title: Anubhavapañcaka
Dimensions: 25 x 11 cm x 22 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 4/971
Remarks:


Reel No. A 83-25 Inventory No. 3403

Reel No.:A 83/25

Title *Aṣṭāvakragītā(Anubhavapaṃcakaṭīkāsahita)

Author Aṣṭāvakra

Commentator Viśveaśvara

Subject Vedānta

Language Sanskrit

Text Features

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 25.0 x11.0 cm

Folios 20

Lines per Folio 5-11

Foliation figures in upper left margin of verso ; marginal title : a. va.

Owner / Deliverer

Place of Deposit NAK

Accession No. 4/971

Manuscript Features

Fols. 2 and 3 are missing.

Excerpts

Beginning

[ṭīkā amśa]

śrīgaṇeśāya namaḥ ||

iha khalu jñānasampannaḥ paramakāruṇiko ʼṣṭāvakramunir muktikāmanayā samupetaṃ kaṃcic chiṣyaṃ śamadamādyadhikārasvīkāropadeśapūrvakaṃ ātmatatvam(!) upadiṣati || muktim icchasīti || (fol. 1v1-2)

[mūla aṃśa]

śrīḥ || muktim icchasi cet tāta vi[[ṣa]]yān viṣavat tyaja ||

kṣamārjavadayātoṣasatyaṃ pīyū[[ṣa]]vad bhaja || 1 ||

(fol.1v5)

End

[mūla aṃśa]

aho cinmātram evāham iṃdrajālopamaṃ jagat ||

ato mama kathaṃ kutra heyopādeyakalpanā || 5 ||

ityanubhavapaṃcakam | (fol. 22v3-4)

[ṭīkā aṃśa]

|| aho iti ||

aho ityāścaryarūpam alaukikaṃ cinmātraṃ caitanyamātram evāhaṃ jagat sarvaṃ rauṃcajātaṃ(!) indrajālopamaṃ darśanakālepi pṛthak sattārahitaṃ || ato viśvasya pṛthak sattārahitatvāt mama kutra vastuni kathaṃ kena kāraṇena heyopādeyabrddhiḥ syān na kutrāpītyarthaḥ || 5 || (fol. 22v1-5)

Colophon

iti śrīmadviśveśvaraviraviraviracitāyāṃ(!)

aṣṭāvakraṭīkāyām anubhavapaṃcakavivaraṇaṃ samāptam ||

saṃpūrṇam || śubham || śrītripurāntakāya namaḥ || (fol. 22v5-6)

Microfilm Details

Reel No. A 83/25

Exposures 22

Used Copy Kathmandu

Type of Film positive

Remarks The 18 folio is double filmed.

Catalogued by BK/SD

Date 12-02-2004

Bibliography